Original

अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः ।उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ॥ १८ ॥

Segmented

अश्रु-पूर्णे ततो नेत्रे अपमृज्य पुनः पुनः उवाच कोपात् निःश्वस्य दुर्योधनम् इदम् वचः

Analysis

Word Lemma Parse
अश्रु अश्रु pos=n,comp=y
पूर्णे पृ pos=va,g=n,c=2,n=d,f=part
ततो ततस् pos=i
नेत्रे नेत्र pos=n,g=n,c=2,n=d
अपमृज्य अपमृज् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कोपात् कोप pos=n,g=m,c=5,n=s
निःश्वस्य निःश्वस् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s