Original

तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत ।अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ॥ १७ ॥

Segmented

तस्य क्रुद्धस्य राज-इन्द्र वपुः दिव्यम् अदृश्यत अन्तकस्य इव भूतानि जिहीर्षोः काल-पर्यये

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
अन्तकस्य अन्तक pos=n,g=m,c=6,n=s
इव इव pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
जिहीर्षोः जिहीर्षु pos=a,g=m,c=6,n=s
काल काल pos=n,comp=y
पर्यये पर्यय pos=n,g=m,c=7,n=s