Original

तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना ।श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ १५ ॥

Segmented

तम् नृशंसेन पापेन क्रूरेन अति अल्प-दर्शिना श्रुत्वा निहतम् आचार्यम् अश्वत्थामा किम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
पापेन पाप pos=a,g=m,c=3,n=s
क्रूरेन क्रूर pos=a,g=m,c=3,n=s
अति अति pos=i
अल्प अल्प pos=a,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan