Original

धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना ।यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ॥ १४ ॥

Segmented

धृष्टद्युम्नस्य यो मृत्युः सृष्टः तेन महात्मना यथा द्रोणस्य पाञ्चाल्यो यज्ञसेन-सुतः ऽभवत्

Analysis

Word Lemma Parse
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
यथा यथा pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
पाञ्चाल्यो पाञ्चाल्य pos=n,g=m,c=1,n=s
यज्ञसेन यज्ञसेन pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan