Original

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे ।श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ १३ ॥

Segmented

तम् अधर्मेण धर्मिष्ठम् धृष्टद्युम्नेन संयुगे श्रुत्वा निहतम् आचार्यम् अश्वत्थामा किम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
धर्मिष्ठम् धर्मिष्ठ pos=a,g=m,c=2,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
श्रुत्वा श्रु pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan