Original

वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः ।महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ॥ १२ ॥

Segmented

वेद-स्नातः व्रत-स्नातः धनुर्वेदे च पारगः महोदधिः इव अक्षोभ्यः रामो दाशरथिः यथा

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
व्रत व्रत pos=n,comp=y
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
पारगः पारग pos=a,g=m,c=1,n=s
महोदधिः महोदधि pos=n,g=m,c=1,n=s
इव इव pos=i
अक्षोभ्यः अक्षोभ्य pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
यथा यथा pos=i