Original

धृतराष्ट्र उवाच ।अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय ।ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अधर्मेण हतम् श्रुत्वा धृष्टद्युम्नेन संजय ब्राह्मणम् पितरम् वृद्धम् अश्वत्थामा किम् अब्रवीत्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan