Original

स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत् ।अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः ॥ ९९ ॥

Segmented

स भवान् त्रातु नो द्रोणात् सत्यात् ज्यायः ऽनृतम् भवेत् अनृतम् जीवितस्य अर्थे वदन् न स्पृश्यते ऽनृतैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
त्रातु त्रा pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
सत्यात् सत्य pos=n,g=n,c=5,n=s
ज्यायः ज्यायस् pos=a,g=n,c=1,n=s
ऽनृतम् अनृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अनृतम् अनृत pos=n,g=n,c=2,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
वदन् वद् pos=va,g=m,c=1,n=s,f=part
pos=i
स्पृश्यते स्पृश् pos=v,p=3,n=s,l=lat
ऽनृतैः अनृत pos=a,g=n,c=3,n=p