Original

यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः ।सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति ॥ ९८ ॥

Segmented

यदि अर्ध-दिवसम् द्रोणो युध्यते मन्युम् आस्थितः सत्यम् ब्रवीमि ते सेना विनाशम् समुपैष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
अर्ध अर्ध pos=a,comp=y
दिवसम् दिवस pos=n,g=m,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
युध्यते युध् pos=v,p=3,n=s,l=lat
मन्युम् मन्यु pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
सेना सेना pos=n,g=f,c=1,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
समुपैष्यति समुपे pos=v,p=3,n=s,l=lrt