Original

ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् ।द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् ॥ ९७ ॥

Segmented

ततो निष्पाण्डवाम् उर्वीम् करिष्यन्तम् युधाम् पतिम् द्रोणम् ज्ञात्वा धर्म-राजम् गोविन्दो व्यथितो ऽब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निष्पाण्डवाम् निष्पाण्डव pos=a,g=f,c=2,n=s
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
करिष्यन्तम् कृ pos=va,g=m,c=2,n=s,f=part
युधाम् युध् pos=n,g=m,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
धर्म धर्म pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan