Original

तस्मात्तं परिपप्रच्छ नान्यं कंचिद्विशेषतः ।तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे ॥ ९६ ॥

Segmented

तस्मात् तम् परिपप्रच्छ न अन्यम् कंचिद् विशेषतः तस्मिन् तस्य हि सत्य-आशा बाल्यात् प्रभृति पाण्डवे

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
विशेषतः विशेषतः pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
सत्य सत्य pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s