Original

स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् ।त्रयाणामपि लोकानामैश्वर्यार्थे कथंचन ॥ ९५ ॥

Segmented

स्थिरा बुद्धिः हि द्रोणस्य न पार्थो वक्ष्यते ऽनृतम् त्रयाणाम् अपि लोकानाम् ऐश्वर्य-अर्थे कथंचन

Analysis

Word Lemma Parse
स्थिरा स्थिर pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
हि हि pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
वक्ष्यते वच् pos=v,p=3,n=s,l=lrt
ऽनृतम् अनृत pos=n,g=n,c=2,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
ऐश्वर्य ऐश्वर्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कथंचन कथंचन pos=i