Original

स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् ।अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ॥ ९४ ॥

Segmented

स दह्यमानो व्यथितः कुन्ती-पुत्रम् युधिष्ठिरम् अहतम् वा हतम् वा इति पप्रच्छ सुतम् आत्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दह्यमानो दह् pos=va,g=m,c=1,n=s,f=part
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अहतम् अहत pos=a,g=m,c=2,n=s
वा वा pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
इति इति pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
सुतम् सुत pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s