Original

इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् ।धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत् ॥ ९३ ॥

Segmented

इति तेषाम् वचः श्रुत्वा भीमसेन-वचः च तत् धृष्टद्युम्नम् च सम्प्रेक्ष्य रणे स विमनाः भवत्

Analysis

Word Lemma Parse
इति इति pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भीमसेन भीमसेन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
रणे रण pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
विमनाः विमनस् pos=a,g=m,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan