Original

न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते ।परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे ॥ ९२ ॥

Segmented

न्यस्य आयुधम् अमोघ-इषो तिष्ठ वर्त्मनि शाश्वते परिपूर्णः च कालः ते वस्तुम् लोके ऽद्य मानुषे

Analysis

Word Lemma Parse
न्यस्य न्यस् pos=vi
आयुधम् आयुध pos=n,g=n,c=2,n=s
अमोघ अमोघ pos=a,comp=y
इषो इषु pos=n,g=m,c=8,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
शाश्वते शाश्वत pos=a,g=n,c=7,n=s
परिपूर्णः परिपृ pos=va,g=m,c=1,n=s,f=part
pos=i
कालः काल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वस्तुम् वस् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
ऽद्य अद्य pos=i
मानुषे मानुष pos=a,g=m,c=7,n=s