Original

वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च ।ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ॥ ९१ ॥

Segmented

वेद-वेदाङ्ग-विद्वस् सत्य-धर्म-परस्य च ब्राह्मणस्य विशेषेण ते एतत् न उपपद्यते

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परस्य पर pos=n,g=m,c=6,n=s
pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विशेषेण विशेषेण pos=i
ते त्वद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat