Original

न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान् ।नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि ॥ ९० ॥

Segmented

न्यस्य आयुधम् रणे द्रोण समेत्य अस्मान् अवस्थितान् न अतस् क्रूरतरम् कर्म पुनः कर्तुम् त्वम् अर्हसि

Analysis

Word Lemma Parse
न्यस्य न्यस् pos=vi
आयुधम् आयुध pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
द्रोण द्रोण pos=n,g=m,c=8,n=s
समेत्य समे pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
अवस्थितान् अवस्था pos=va,g=m,c=2,n=p,f=part
pos=i
अतस् अतस् pos=i
क्रूरतरम् क्रूरतर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
कर्तुम् कृ pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat