Original

शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः ।आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ॥ ९ ॥

Segmented

शुद्ध-आत्मानः शुद्ध-वृत्ताः राजन् स्वर्ग-पुरस्कृताः आर्यम् युद्धम् अकुर्वन्त परस्पर-जिगीषवः

Analysis

Word Lemma Parse
शुद्ध शुध् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
शुद्ध शुध् pos=va,comp=y,f=part
वृत्ताः वृत्त pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part
आर्यम् आर्य pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
परस्पर परस्पर pos=n,comp=y
जिगीषवः जिगीषु pos=a,g=m,c=1,n=p