Original

त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् ।अधर्मतः कृतं युद्धं समयो निधनस्य ते ॥ ८९ ॥

Segmented

त एनम् अब्रुवन् सर्वे द्रोणम् आहव-शोभिनम् अधर्मतः कृतम् युद्धम् समयो निधनस्य ते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s
अधर्मतः अधर्म pos=n,g=m,c=5,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समयो समय pos=n,g=m,c=1,n=s
निधनस्य निधन pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s