Original

विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः ।वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः ॥ ८७ ॥

Segmented

विश्वामित्रो जमदग्निः भारद्वाजो ऽथ गौतमः वसिष्ठः कश्यपो अत्रिः च ब्रह्म-लोकम् निनीषवः

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
निनीषवः निनीषु pos=a,g=m,c=1,n=p