Original

क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् ।ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः ॥ ८६ ॥

Segmented

क्षत्रियाणाम् अभावाय दृष्ट्वा द्रोणम् अवस्थितम् ऋषयो अभ्यागमन् तूर्णम् हव्यवाह-पुरोगमाः

Analysis

Word Lemma Parse
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
अभावाय अभाव pos=n,g=m,c=4,n=s
दृष्ट्वा दृश् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
ऋषयो ऋषि pos=n,g=m,c=1,n=p
अभ्यागमन् अभ्यागम् pos=v,p=3,n=p,l=lun
तूर्णम् तूर्णम् pos=i
हव्यवाह हव्यवाह pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p