Original

पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान् ।हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः ॥ ८५ ॥

Segmented

पुनः पञ्चशतान् मत्स्यान् षः-सहस्रान् च सृञ्जयान् हस्तिनाम् अयुतम् हत्वा जघान अश्व-अयुतम् पुनः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
पञ्चशतान् पञ्चशत pos=a,g=m,c=2,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
षः षष् pos=n,comp=y
सहस्रान् सहस्र pos=n,g=m,c=2,n=p
pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
हस्तिनाम् हस्तिन् pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
जघान हन् pos=v,p=3,n=s,l=lit
अश्व अश्व pos=n,comp=y
अयुतम् अयुत pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i