Original

ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः ।मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः ॥ ८१ ॥

Segmented

ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः मेदिन्याम् अन्वकीर्यन्त वात-नुत्ताः इव द्रुमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
अन्वकीर्यन्त अनुकृ pos=v,p=3,n=p,l=lan
वात वात pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p