Original

ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् ।शिरांस्यपातयच्चापि पाञ्चालानां महामृधे ।तथैव परिघाकारान्बाहून्कनकभूषणान् ॥ ८० ॥

Segmented

ततो व्यरोचत द्रोणो विनिघ्नन् सर्व-सोमकान् शिरांसि अपातयत् च अपि पाञ्चालानाम् महा-मृधे तथा एव परिघ-आकारान् बाहून् कनक-भूषणान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सोमकान् सोमक pos=n,g=m,c=2,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
अपातयत् पातय् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
परिघ परिघ pos=n,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
कनक कनक pos=n,comp=y
भूषणान् भूषण pos=n,g=m,c=2,n=p