Original

संप्रहारमकुर्वंस्ते सर्वे सप्त महारथाः ।अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ॥ ८ ॥

Segmented

संप्रहारम् अकुर्वन् ते सर्वे सप्त महा-रथाः अमर्षिताः सत्त्ववन्तः कृत्वा मरणम् अग्रतः

Analysis

Word Lemma Parse
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p
सत्त्ववन्तः सत्त्ववत् pos=a,g=m,c=1,n=p
कृत्वा कृ pos=vi
मरणम् मरण pos=n,g=n,c=2,n=s
अग्रतः अग्रतस् pos=i