Original

ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परंतपः ।वधाय तेषां शूराणां पाञ्चालानाममर्षितः ॥ ७९ ॥

Segmented

ततः प्रादुष्करोद् द्रोणो ब्राह्मम् अस्त्रम् परंतपः वधाय तेषाम् शूराणाम् पाञ्चालानाम् अमर्षितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रादुष्करोद् प्रादुष्कृ pos=v,p=3,n=s,l=lan
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
वधाय वध pos=n,g=m,c=4,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s