Original

तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः ।तथा चरन्तं संग्रामे सर्वतो व्यकिरञ्शरैः ॥ ७८ ॥

Segmented

तम् वै विंशति-साहस्राः पाञ्चालानाम् नर-ऋषभाः तथा चरन्तम् संग्रामे सर्वतो व्यकिरञ् शरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
विंशति विंशति pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
तथा तथा pos=i
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
सर्वतो सर्वतस् pos=i
व्यकिरञ् विकृ pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p