Original

स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः ।अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ॥ ७७ ॥

Segmented

स पार्षतम् अभिद्रुत्य जिघांसुः मृत्युम् आत्मनः अवाकिरत् सहस्रेण तीक्ष्णानाम् कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
तीक्ष्णानाम् तीक्ष्ण pos=a,g=m,c=6,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=6,n=p