Original

स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् ।अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ॥ ७६ ॥

Segmented

स लब्ध्वा चेतनाम् द्रोणः क्षणेन एव समाश्वसत् अनुचिन्त्य आत्मनः पुत्रम् अविषह्यम् अरातिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
चेतनाम् चेतना pos=n,g=f,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
समाश्वसत् समाश्वस् pos=v,p=3,n=s,l=lan
अनुचिन्त्य अनुचिन्तय् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अविषह्यम् अविषह्य pos=a,g=m,c=2,n=s
अरातिभिः अराति pos=n,g=m,c=3,n=p