Original

शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै ।हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ॥ ७५ ॥

Segmented

शङ्कमानः स तत् मिथ्या वीर्य-ज्ञः स्व-सुतस्य वै हतः स इति च श्रुत्वा न एव धैर्याद् अकम्पत

Analysis

Word Lemma Parse
शङ्कमानः शङ्क् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मिथ्या मिथ्या pos=i
वीर्य वीर्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
वै वै pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
श्रुत्वा श्रु pos=vi
pos=i
एव एव pos=i
धैर्याद् धैर्य pos=n,g=n,c=5,n=s
अकम्पत कम्प् pos=v,p=3,n=s,l=lan