Original

भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् ।मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि ॥ ७४ ॥

Segmented

भीमसेन-वचः श्रुत्वा द्रोणः तत् परम् अप्रियम् मनसा सन्न-गात्रः ऽभूद् यथा सैकतम् अम्भसि

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
परम् परम् pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
सन्न सद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
यथा यथा pos=i
सैकतम् सैकत pos=n,g=n,c=1,n=s
अम्भसि अम्भस् pos=n,g=n,c=7,n=s