Original

अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् ।कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ॥ ७३ ॥

Segmented

अश्वत्थामा इति हि गजः ख्यातो नाम्ना हतो ऽभवत् कृत्वा मनसि तम् भीमो मिथ्या व्याहृ तदा

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
इति इति pos=i
हि हि pos=i
गजः गज pos=n,g=m,c=1,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
कृत्वा कृ pos=vi
मनसि मनस् pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
व्याहृ व्याहृ pos=va,g=m,c=2,n=p,f=part
तदा तदा pos=i