Original

भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे ।अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह ॥ ७२ ॥

Segmented

भीमसेनः तु स व्रीडम् उपेत्य द्रोणम् आहवे अश्वत्थामा हत इति शब्दम् उच्चैस् चकार ह

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=2,n=s
उपेत्य उपे pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
हत हन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
उच्चैस् उच्चैस् pos=i
चकार कृ pos=v,p=3,n=s,l=lit
pos=i