Original

एतन्नारोचयद्राजन्कुन्तीपुत्रो धनंजयः ।अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ॥ ७० ॥

Segmented

एतत् न अरोचयत् राजन् कुन्ती-पुत्रः धनंजयः अन्ये तु अरोचयन् सर्वे कृच्छ्रेण तु युधिष्ठिरः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
तु तु pos=i
अरोचयन् रोचय् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
तु तु pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s