Original

तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ ।द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ॥ ७ ॥

Segmented

तम् यमौ पृष्ठतो ऽन्वैताम् रक्षन्तौ पुरुष-ऋषभौ द्रोणाय अभिमुखम् यान्तम् दीप्यमानम् इव अनलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
यमौ यम pos=n,g=m,c=1,n=d
पृष्ठतो पृष्ठतस् pos=i
ऽन्वैताम् अन्वि pos=v,p=3,n=d,l=lan
रक्षन्तौ रक्ष् pos=va,g=m,c=1,n=d,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s