Original

अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम ।तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ॥ ६९ ॥

Segmented

अश्वत्थाम्नि हते न एष युध्येद् इति मतिः मम तम् हतम् संयुगे कश्चिद् अस्मै शंसतु मानवः

Analysis

Word Lemma Parse
अश्वत्थाम्नि अश्वत्थामन् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
pos=i
एष एतद् pos=n,g=m,c=1,n=s
युध्येद् युध् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
शंसतु शंस् pos=v,p=3,n=s,l=lot
मानवः मानव pos=n,g=m,c=1,n=s