Original

आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव ।यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥ ६८ ॥

Segmented

आस्थीयताम् जये योगो धर्मम् उत्सृज्य पाण्डव यथा वः संयुगे सर्वान् न हन्याद् रुक्मवाहनः

Analysis

Word Lemma Parse
आस्थीयताम् आस्था pos=v,p=3,n=s,l=lot
जये जय pos=n,g=m,c=7,n=s
योगो योग pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
यथा यथा pos=i
वः त्वद् pos=n,g=,c=6,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
रुक्मवाहनः रुक्मवाहन pos=n,g=m,c=1,n=s