Original

नैष युद्धेन संग्रामे जेतुं शक्यः कथंचन ।अपि वृत्रहणा युद्धे रथयूथपयूथपः ॥ ६७ ॥

Segmented

न एष युद्धेन संग्रामे जेतुम् शक्यः कथंचन अपि वृत्रहणा युद्धे रथ-यूथप-यूथपः

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
शक्यः शक्य pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i
अपि अपि pos=i
वृत्रहणा वृत्रहन् pos=n,g=m,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
रथ रथ pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s