Original

न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् ।न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् ॥ ६५ ॥

Segmented

न च एनम् संयुगे कश्चित् समर्थः प्रतिवीक्षितुम् न च एनम् अर्जुनो जातु प्रतियुध्येत धर्म-विद्

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
जातु जातु pos=i
प्रतियुध्येत प्रतियुध् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s