Original

कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् ।समिद्धः शिशिरापाये दहन्कक्षमिवानलः ॥ ६४ ॥

Segmented

कच्चिद् द्रोणो न नः सर्वान् क्षपयेत् परम-अस्त्र-विद् समिद्धः शिशिर-अपाये दहन् कक्षम् इव अनलः

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
क्षपयेत् क्षपय् pos=v,p=3,n=s,l=vidhilin
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
समिद्धः समिन्ध् pos=va,g=m,c=1,n=s,f=part
शिशिर शिशिर pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
दहन् दह् pos=va,g=m,c=1,n=s,f=part
कक्षम् कक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s