Original

दृष्ट्वाश्वनरसंघानां विपुलं च क्षयं युधि ।पाण्डवेया महाराज नाशंसुर्विजयं तदा ॥ ६३ ॥

Segmented

दृष्ट्वा अश्व-नर-संघानाम् विपुलम् च क्षयम् युधि पाण्डवेया महा-राज न अशंसुः विजयम् तदा

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
विपुलम् विपुल pos=a,g=m,c=2,n=s
pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
अशंसुः शंस् pos=v,p=3,n=p,l=lun
विजयम् विजय pos=n,g=m,c=2,n=s
तदा तदा pos=i