Original

तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः ।अभवद्भैरवो नादो वध्यतां शरशक्तिभिः ॥ ६१ ॥

Segmented

तेषाम् तु उत्सादय् पाञ्चालानाम् समन्ततः अभवद् भैरवो नादो वध्यताम् शर-शक्तिभिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
उत्सादय् उत्सादय् pos=va,g=m,c=6,n=p,f=part
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
समन्ततः समन्ततः pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
भैरवो भैरव pos=a,g=m,c=1,n=s
नादो नाद pos=n,g=m,c=1,n=s
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
शर शर pos=n,comp=y
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p