Original

वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा ।द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम् ॥ ६० ॥

Segmented

वध्यमाना महा-राज पाञ्चालाः सृञ्जयाः तथा द्रोणम् एव अभ्ययुस् युद्धे मोहयन्तो महा-रथम्

Analysis

Word Lemma Parse
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
तथा तथा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्ययुस् अभिया pos=v,p=3,n=p,l=lan
युद्धे युद्ध pos=n,g=n,c=7,n=s
मोहयन्तो मोहय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s