Original

द्रोणास्त्रेण महाराज वध्यमानाः परे युधि ।नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः ॥ ५९ ॥

Segmented

द्रोण-अस्त्रेण महा-राज वध्यमानाः परे युधि न अत्रसन्त रणे द्रोणात् सत्त्ववन्तो महा-रथाः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
परे पर pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
pos=i
अत्रसन्त त्रस् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
सत्त्ववन्तो सत्त्ववत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p