Original

पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् ।यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा ॥ ५८ ॥

Segmented

पाञ्चालानाम् ततो द्रोणो अपि अकरोत् कदनम् महत् यथा क्रुद्धो रणे शक्रो दानवानाम् क्षयम् पुरा

Analysis

Word Lemma Parse
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अपि अपि pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
यथा यथा pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
दानवानाम् दानव pos=n,g=m,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
पुरा पुरा pos=i