Original

कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् ।पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ॥ ५७ ॥

Segmented

कौरवेयान् ततस् पार्थः सहसा समुपाद्रवत् पाञ्चालान् एव तु द्रोणो धृष्टद्युम्न-पुरोगमान्

Analysis

Word Lemma Parse
कौरवेयान् कौरवेय pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
एव एव pos=i
तु तु pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p