Original

अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद ।तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ॥ ५६ ॥

Segmented

अभिद्रव अर्जुन क्षिप्रम् कुरून् द्रोणाद् अपानुद तत एनम् हनिष्यन्ति पाञ्चाला हत-रक्षिनम्

Analysis

Word Lemma Parse
अभिद्रव अभिद्रु pos=v,p=2,n=s,l=lot
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अपानुद अपानुद् pos=v,p=2,n=s,l=lot
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
रक्षिनम् रक्षिन् pos=a,g=m,c=2,n=s