Original

आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः ।यमौ च भीमसेनश्च प्राक्रोशन्त धनंजयम् ॥ ५५ ॥

Segmented

आसन् तु पाण्डु-पुत्राणाम् त्रयो ऽजिह्मा महा-रथाः यमौ च भीमसेनः च प्राक्रोशन्त धनंजयम्

Analysis

Word Lemma Parse
आसन् अस् pos=v,p=3,n=p,l=lan
तु तु pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
ऽजिह्मा अजिह्म pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
यमौ यम pos=n,g=m,c=1,n=d
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
प्राक्रोशन्त प्राक्रुश् pos=v,p=3,n=p,l=lan
धनंजयम् धनंजय pos=n,g=m,c=2,n=s