Original

पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः ।भीमसेनपुरोगाश्च एकतः पर्यवारयन् ॥ ५४ ॥

Segmented

पाञ्चालाः तु एकतस् द्रोणम् अभ्यघ्नन् बहुभिः शरैः भीमसेन-पुरोगाः च एकतः पर्यवारयन्

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
तु तु pos=i
एकतस् एकतस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
बहुभिः बहु pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
भीमसेन भीमसेन pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
pos=i
एकतः एकतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan