Original

जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः ।हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् ॥ ५२ ॥

Segmented

जित्वा च बहुभिः यज्ञैः यक्ष्यध्वम् भूरि-दक्षिणैः हता वा देवसाद्भूत्वा लोकान् प्राप्स्यथ

Analysis

Word Lemma Parse
जित्वा जि pos=vi
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यक्ष्यध्वम् यज् pos=v,p=2,n=p,l=lrn
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
देवसाद्भूत्वा लोक pos=n,g=m,c=2,n=p
लोकान् प्राप् pos=v,p=2,n=p,l=lrt
प्राप्स्यथ पुष्कल pos=a,g=m,c=2,n=p